[ MP Board ] Class 10 Sanskrit Half Yearly Paper | मध्य प्रदेश बोर्ड कक्षा 10 संस्कृत अर्द्धवार्षिक पेपर

[ MP Board ] Class 10 Sanskrit Half Yearly Paper | मध्य प्रदेश बोर्ड कक्षा 10 संस्कृत अर्द्धवार्षिक पेपर

Class 10 Sanskrit Half Yearly Paper: कक्षा 10 की अर्द्धवार्षिक परीक्षा 29 नवम्बर से 8 दिसम्बर तक होगी. अर्द्धवार्षिक परीक्षा ऑफलाइन मोड़ में आयोजित की जा रही है . आज के इस लेख में हम आपको कक्षा 10 का संस्कृत का अर्द्धवार्षिक परीक्षा का पेपर देने जा रहे है साथ ही महत्वपूर्ण प्रश्न के रूप में आप इस पेपर का उपयोग करे . इस लेख में हम आपको महत्वपूर्ण प्रश्नों के साथ साथ सही प्रश्नों के उत्तर भी देने जा रहे है. यदि आप सारी जानकारी चाहते है तो आप इस लेख को अंत तक ध्यान से पढ़े साथ ही अन्य पेपर्स एवं अध्ययन सामग्री के लिए हमारे इस ब्लॉग / वेबसाइट को follow करते रहे .

 

हमें नीचे आपको एक मोडल पेपर दिया है जिसके साथ ही हमे सभी प्रश्नों के उत्तर भी दिए है ताकि आप अपनी परीक्षा में जाने से पहले सभी प्रश्नों को अच्छे से तैयार कर ले और पेपर में अच्छे नंबर ले आयें. आप इस मोडल पेपर के माध्यम से अपनी तैयारी में बहुत फर्क महसूस करेंगे क्योंकि इस मोडल पेपर में बहुत ही महत्वपूर्ण प्रश्नों को सोल्व किया गया है . आप सभी के पेपर्स हो जाने के बाद उन पेपर्स को भी उत्तर सहित इस वेबसाइट पर अपलोड  किया जायेगा ताकि आप सभी अपने उत्तरों का मिला सके .

 

अर्धवार्षिक परीक्षा 2021-22

कक्षा – 10वी

विषय – संस्कृत

निर्देशाः
(i)सर्वे प्रश्ना: अनिवार्याः सन्ति ।
(ii) प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः।

प्रश्न 1. प्रदत्तैः विकल्पैः रिक्तस्थानानि पूरयत्
(कृषकः, जननी, धृतवान्, हस् + शत, कुद्धः, क्त्वा, हतः)
(क) धृ. क्तवतु =……………………..।
(ख) हसन् -……………+……………..।
(ग) हन् + क्त -………………।
(घ) क्रोडित्वा इत्यस्मिन् पदे ………………..प्रत्ययः अस्ति।
(ङ) कश्चित् ………………..बलीवाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।
(च) ………………कृषीवल: तमुत्थापयितुं बहुवारम् यत्नमकरोत् ।
(छ) अपत्येषु च सर्वेषु तुल्यवत्सला।
उत्तर-(क) धृतवान्, (ख) हस् + शतृ, (ग) हतः,(घ) क्त्वा, (ङ) कृषक:, (च) क्रुद्धः, (छ) जननी।

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन वा लिखत-
(क) ‘सलिलम्’ इत्यस्य एक पर्यायपदं लिखत।
(ख) ‘नयनम्’ इत्यस्य एक पर्यायपदं लिखत ।
(ग) ‘सुलभः’ इत्यस्य विलोमपदं लिखत ।
(घ) ‘प्रथमः’ इत्यस्य विलोमपदं किम्?
(ङ) सर्वदा सर्वकार्येषु का बलवती?
(च) सदा कः पथ्यः?
(छ) मनुष्याणां महान् रिपुः कः?
उत्तर-(क) जलम्, (ख) नेत्रम्, (ग) दुर्लभः, (घ) द्वितीयः, (ङ) बुद्धिः, (च) व्यायामः,
(छ) आलस्यम्।

प्रश्न 3. युग्ममेलनं कुरुत-

(क) प्रथमा विभक्तिः (i) कविम
(ख) द्वितीया विभक्तिः (ii) त्वया
(ग) षष्ठी विभक्तिः (iii) प्राचार्य:
(घ) तृतीया विभक्तिः (iv) रामः
(ङ) ‘प्र’ उपसर्गयुक्तः शब्दः (v) निर्धन:
(च) ‘निर्’ उपसर्गयुक्तः शब्दः (vi) मम्
उत्तर-(क), (iv),(ख)→ (i), (ग) + (vi), (घ) (ii).(ङ)- (iii).(च)-(v).

प्रश्न 4. शुद्धवाक्यानां समक्षं ‘आम्’ अशुद्धवाक्यानां समक्षं ‘न’ इति लिखत-
(क) ‘पास्यति’ इत्यस्मिन् पदे लट्लकार : अस्ति।
(ख) ‘अभवत्’ इत्यस्मिन् पदे प्रथमः पुरुषः अस्ति।
(ग) ‘लभन्ते’ अत्र ‘लभ्’ धातुः अस्ति।
(घ) ‘गच्छन्ति’ इत्यस्मिन् रूपे एकवचनम् अस्ति।
(ङ) ‘सर्वदा व्यायामः कर्तव्यः’ इत्यस्य ‘सर्वदा’ अव्ययः अस्ति।
(च) ‘अत्र जीवनं दुर्वहम् अस्ति’ अस्मिन् वाक्ये ‘अस्ति’ पदम् अव्ययम् अस्ति।
उत्तर-(क)न,(ख) आम्, (ग) आम्, (घ) न, (ङ) आम, (च) न।

प्रश्न 5. उचितविकल्पं चित्वा लिखत-
(क) ‘नास्ति’ इत्यस्य सन्धि विच्छेदम् अस्ति
(i) न. स्ति
(ii) न. अस्ति
(iii) ना. अस्ति
(iv) नो अस्ति।

(ख) ‘भोजन + अन्ते’ इत्यस्य सन्धिः भवति
(i) भोजनान्ते
(ii) भजनान्ते
(iii) भोजनन्ते
(iv) भाजानान्ते।

(ग) ‘यण-सन्धेः उदाहरणम् अस्ति
(i) केऽपि
(ii) पवनः
(iii) यत्रैव
(iv) इत्यादि।

(घ) ‘समलम्’ इत्यस्मिन् पदे समासः अस्ति
(i) तत्पुरुषः
(ii) अव्ययीभावः
(ii) कर्मधारयः
(iv) द्विगुः।

(ङ) ‘निर्गतः बलः यस्मात् सः’ इत्यस्य समस्तपदं भवति
(i) निर्गत:
(ii) निर्बलः
(iii) निर्जनः
(iv) निराश्रितः

(च) ‘पितरौ’ इत्यस्मिन् पदे समासविग्रहः भवति
(i) पिता-माता
(ii) माता-पिता च
(iii) च माता-पिता
(iv) माता च पिता च।
उत्तर-(क) (ii), (ख) (i), (ग) (iv), (घ) (ii), (ङ) (ii), (च) (iv)।

प्रश्न 6. अधोलिखितयोः प्रश्नयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायाम् पूर्णवाक्येन लिखत
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
(ख) लोके महतो भयात् कः मुच्यते?

प्रश्न 7. अधोलिखितयोः प्रश्नयो: एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायाम् पूर्णवाक्येन लिखत
(क) व्यायामात् किं किमुपजायते?
(ख) कृषक: किं करोति स्म?

प्रश्न 8. अधोलिखितयोः प्रश्नयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायाम् पूर्णवाक्येन लिखत
(क) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?
(ख) केन समः बन्धुः नास्ति?

प्रश्न 9. अधोलिखितयोः प्रश्नयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां पूर्णवाक्येन लिखत
(क) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
(ख) बुद्धिमती केन उपेता पितुगृहं प्रति चलिता?

प्रश्न 10. अधोलिखितयोः प्रश्नयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां पूर्णवाक्येन लिखत
(क) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान् ?
(ख) प्रसृते निशान्धकारे स किम् अचिन्तयत् ?

प्रश्न 11. अधोलिखितयोः प्रश्नयो: एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां पूर्णवाक्येन लिखत
(क) केषां विस्फोटैरपि भूकम्पो जायते?
(ख) नराणां प्रथमः शत्रुः कः ।

प्रश्न १12. अधोलिखितस्य एकस्य वाच्यपरिवर्तनं कुरुत
(क) मोहनेन पाठः पठ्यते।
(ख) काक: पिकस्य संततिं पालयति।

प्रश्न 13. ‘कः कं प्रति कथयति’ एकस्य उत्तरं लिखत
(क) भवान् कुत:भयात् पलायित:?
(ख) विरम विरम आत्मश्लाघाया।

प्रश्न 14. अधोलिखितस्य एकस्य स्थलूपदमाधृत्य प्रश्ननिर्माणं कुरुत२
(क) त्वं मानुषात् विभेषि।
(ख) सुराधिपः ताम् अपृच्छत्।

प्रश्न 15. अधोलिखितस्य एकस्य अशुद्धकारकवाक्यस्य शुद्धिः करणीया
(क) मम दुग्धं रोचते।
(ख) गणेश: नमः।

प्रश्न 16. अधोलिखितस्य गद्यांशस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
विचित्रा दैवगतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौर: गृह्यभ्यन्तरं प्रवष्टिः। तत्र निहितामेका
मञ्जूषाम् आदाय पलायितः । चौरस्य पादध्वनिना प्रबुद्धोऽतिथि: चौरशङ्कया तमन्वधावत् अगृह्णाच्च,
परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः
ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभसंयन्। यद्यपि ग्रामस्य
आरक्षी एवं चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याष्य कारागृहे प्राक्षिपत्।
प्रश्न-(क) विचित्रा का?
(ख) तस्मिन् गृहे कः प्रविष्टः?
(ग) चौरस्य पादध्वनिना कः प्रबुद्धः अभवत्?
अथवा
ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः। पृथिव्याः गर्भ
विद्यमानोऽग्निबंदा खनिजमृत्तिकाशिलादिसञ्चयं क्वश्चयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुरिंगत्या
धरां पर्वतं वा विदार्य बहिनिष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप-मात्राया
अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव
समाविशन्ति । निहन्यन्ते च विवशा: प्राणिनः । ज्वालामुद्गिरन्त एते पर्वता अपि भीषणं भूकम्यं जनयन्ति।
प्रश्न- (क) भूकम्पः कथं जायते
(ख) तदा गगन कीदृशं जायते?
(ग) के निहन्यन्ते?

प्रश्न 17. अधोलिखितस्य पद्यांशस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखतदुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्। शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिर्श कालायसचक्रम्।
मनः शोषयत् तनु: पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यानैव जननसनम्। शुचि
प्रश्न-(क) अत्र जीवनं कथम्?
(ख) किम् एव शरणम्?
(ग) कुत्र चलदनिशं कालायसचक्रम्?
अथवा
व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः।।
प्रश्न-(क) कः सदा पथ्यः?
(ख) व्यायामो हि सदा कथं बलिनाम?
(ग) स्निग्धभोजिनां कः सदा पथ्यः?

प्रश्न 18. अधोलिखितस्य नाट्यांशस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखतपिकः – अलम् अलम् अतिविकत्थनेन। किं विस्मयते यत्काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ।।
काकः-रे परभृत्! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिका:? अत: अहम् एव करुणाप.
पक्षिसम्राट् काकः।
गजः- समीपत: एवागच्छन् अरे ! अरे ! सर्व सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकाय
बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमाह
स्वशण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव
योग्य: वनराजपदाय।
प्रश्न-(क) काकः कीदृशः पिकः कीदृशः?
(ख) कदा काकः काकः पिकः पिकः?
(ग) ‘शृण्वन’ इत्यस्य पदस्य प्रकृतिं प्रत्ययं च पृथक् कुरुत।
अथवा
वनस्य दृश्यं समीपे एवैका नदी वहति । एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य
पुच्छ धुनाति । कुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूदित्वा वृक्षमारूढः। तदैव अन्यास्मात
वृक्षात् अपर: वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति। एवमेव वानराः वारं वारं सिंह
तुदन्ति । कुद्धः सिंहः इतस्तत: धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्नि
वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
प्रश्न-(क) कः सुखेन विश्राम्यते?
(ख) कः आगत्य सिंहस्य पुच्छं धुनाति?
(ग) ‘वृक्षोपरि’ इत्यस्य पदस्य समासविग्रहं कुरुत।

प्रश्न 19, प्रदत्तैः शब्दैः त्रयाणां रिक्तस्थानाना पूर्तिः करणीया
(अत्र, अहिभुक्, एव, स्थितप्रज्ञः, मेध्यामेध्यभक्षकः, यथासमया)
(क) पर्यावरणस्य संरक्षणम् प्रकृते: आराधना।
(ख) काकः भवति।।
(ग) मयूर: इति नाम्नाऽपि ज्ञायते।
(घ) सर्वेषामेव महत्त्वं विद्यते
(ड ) …………….जीवनं दुर्वहम् अस्ति।
(च) वक: अविचल: …….. इव तिष्ठति।
उत्तर-(क) एव, (ख) मेध्यामेध्यभक्षकः, (ग) अहिभुक, (घ) यथासमयम, (ड) अत्र, (च) स्थितप्रज्ञः।

प्रश्न 20. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् कण्ठस्थीकृतं सुभाषितद्द्वयं लिखत।

प्रश्न 21. स्वप्राचार्यस्य कृते पञ्चदिवसानाम् अवकाशार्थम् एकं प्रार्थनापत्रं संस्कृतभाषायां लिखत।
अथवा
मित्राय स्वाध्ययनस्य वर्णयन् एकं पत्रं संस्कृतभाषायां लिखत।

प्रश्न 22. अधोलिखितम् अपठित गद्यांश सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत्शरीरं धर्मस्य प्रथमं साधनम् अस्ति-‘शरीरमाद्यं खलु धर्मसाधनम्’। शरीरस्य आरोग्यं व्यायामेन सिध्यति ।
य: व्यायाम करोति तस्य प्राणशक्ते: आपद: स्वयमेव दूरं गच्छन्ति। व्यायामेन शरीरे शुद्धरक्तसञ्चार : भवति ।
इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति । जठराग्निः दीप्त: भवति । परिवृद्धम् उदरं सङ्कोचं गच्छति। मस्तिष्क
उर्वरं भवति। अस्मिन् लोके जनैः वयोऽनुसारं कोऽपि व्यायाम: अवश्य: करणीयः।
प्रश्न-0 धर्मस्य प्रथमं साधनं किम् अस्ति?
(ii) कीदृशम् उदरं व्यायामेन सङ्कोचं गच्छति?
(iii) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
(iv) ‘कोऽपि’ पदस्य सन्धिविच्छेदः कुरुत।

 

कक्षा 10 के संस्कृत अर्धवार्षिक पेपर को कैसे हल करें। [ How to Solve ]

कक्षा 10 का अर्धवार्षिक पेपर [ Half yearly exam ] 29 नवंबर से शुरू हो गया है और ये परीक्षाएं 8 दिसंबर तक चलने वाली हैं। कई छात्रों को अर्धवार्षिक परीक्षा [ Half Yearly Exam] के पेपर को हल करने में समस्या हो रही है, इसलिए सभी छात्रों के लिए टिप्स नीचे दिए गए हैं, जिनकी मदद से आप कर सकते हैं अर्धवार्षिक परीक्षा का पेपर हल करें।

  • कक्षा 10 के संस्कृत अर्धवार्षिक पेपर [ Sanskrit Half yearly Exam ] को हल करने से पहले, सभी छात्र प्रश्न पत्र को ध्यान से पढ़ें और सभी प्रश्नों को समझें।
  • इसके बाद सभी छात्र उत्तर लिखना शुरू करते हैं, सबसे पहले उन प्रश्नों के उत्तर हल करें जिनके उत्तर आप जानते हैं और उन्हें अपनी उत्तर पुस्तिका में अच्छी तरह से लिखें।
  • यदि आप किसी प्रश्न का उत्तर नहीं जानते हैं तो उसे छोड़ें नहीं, इस प्रश्न का उत्तर अपने शब्दों में लिखें।
  • सभी प्रश्नों के उत्तर देने के बाद रेखा खींचिए।
  • यदि आवश्यक हो तो आरेख बनाएं।
  • कक्षा 10 के Sanskrit अर्धवार्षिक पेपर को हल करने के बाद सभी छात्र एक बार में सभी प्रश्नों के उत्तर अच्छी तरह से जांच लें कि कहीं आपने कोई प्रश्न नहीं छोड़ा है, यदि कोई प्रश्न छूट गया है तो उसका उत्तर लास्ट में लिखें।
  • सभी छात्र कक्षा 9वीं के हिंदी अर्धवार्षिक पेपर को इस तरह से हल कर सकते हैं।

1 thought on “[ MP Board ] Class 10 Sanskrit Half Yearly Paper | मध्य प्रदेश बोर्ड कक्षा 10 संस्कृत अर्द्धवार्षिक पेपर”

Leave a Comment

Copy link
Powered by Social Snap